| Singular | Dual | Plural |
Nominative |
तद्व्रतः
tadvrataḥ
|
तद्व्रतौ
tadvratau
|
तद्व्रताः
tadvratāḥ
|
Vocative |
तद्व्रत
tadvrata
|
तद्व्रतौ
tadvratau
|
तद्व्रताः
tadvratāḥ
|
Accusative |
तद्व्रतम्
tadvratam
|
तद्व्रतौ
tadvratau
|
तद्व्रतान्
tadvratān
|
Instrumental |
तद्व्रतेन
tadvratena
|
तद्व्रताभ्याम्
tadvratābhyām
|
तद्व्रतैः
tadvrataiḥ
|
Dative |
तद्व्रताय
tadvratāya
|
तद्व्रताभ्याम्
tadvratābhyām
|
तद्व्रतेभ्यः
tadvratebhyaḥ
|
Ablative |
तद्व्रतात्
tadvratāt
|
तद्व्रताभ्याम्
tadvratābhyām
|
तद्व्रतेभ्यः
tadvratebhyaḥ
|
Genitive |
तद्व्रतस्य
tadvratasya
|
तद्व्रतयोः
tadvratayoḥ
|
तद्व्रतानाम्
tadvratānām
|
Locative |
तद्व्रते
tadvrate
|
तद्व्रतयोः
tadvratayoḥ
|
तद्व्रतेषु
tadvrateṣu
|