Sanskrit tools

Sanskrit declension


Declension of तद्व्रत tadvrata, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तद्व्रतः tadvrataḥ
तद्व्रतौ tadvratau
तद्व्रताः tadvratāḥ
Vocative तद्व्रत tadvrata
तद्व्रतौ tadvratau
तद्व्रताः tadvratāḥ
Accusative तद्व्रतम् tadvratam
तद्व्रतौ tadvratau
तद्व्रतान् tadvratān
Instrumental तद्व्रतेन tadvratena
तद्व्रताभ्याम् tadvratābhyām
तद्व्रतैः tadvrataiḥ
Dative तद्व्रताय tadvratāya
तद्व्रताभ्याम् tadvratābhyām
तद्व्रतेभ्यः tadvratebhyaḥ
Ablative तद्व्रतात् tadvratāt
तद्व्रताभ्याम् tadvratābhyām
तद्व्रतेभ्यः tadvratebhyaḥ
Genitive तद्व्रतस्य tadvratasya
तद्व्रतयोः tadvratayoḥ
तद्व्रतानाम् tadvratānām
Locative तद्व्रते tadvrate
तद्व्रतयोः tadvratayoḥ
तद्व्रतेषु tadvrateṣu