| Singular | Dual | Plural |
| Nominative |
तदानींतना
tadānīṁtanā
|
तदानींतने
tadānīṁtane
|
तदानींतनाः
tadānīṁtanāḥ
|
| Vocative |
तदानींतने
tadānīṁtane
|
तदानींतने
tadānīṁtane
|
तदानींतनाः
tadānīṁtanāḥ
|
| Accusative |
तदानींतनाम्
tadānīṁtanām
|
तदानींतने
tadānīṁtane
|
तदानींतनाः
tadānīṁtanāḥ
|
| Instrumental |
तदानींतनया
tadānīṁtanayā
|
तदानींतनाभ्याम्
tadānīṁtanābhyām
|
तदानींतनाभिः
tadānīṁtanābhiḥ
|
| Dative |
तदानींतनायै
tadānīṁtanāyai
|
तदानींतनाभ्याम्
tadānīṁtanābhyām
|
तदानींतनाभ्यः
tadānīṁtanābhyaḥ
|
| Ablative |
तदानींतनायाः
tadānīṁtanāyāḥ
|
तदानींतनाभ्याम्
tadānīṁtanābhyām
|
तदानींतनाभ्यः
tadānīṁtanābhyaḥ
|
| Genitive |
तदानींतनायाः
tadānīṁtanāyāḥ
|
तदानींतनयोः
tadānīṁtanayoḥ
|
तदानींतनानाम्
tadānīṁtanānām
|
| Locative |
तदानींतनायाम्
tadānīṁtanāyām
|
तदानींतनयोः
tadānīṁtanayoḥ
|
तदानींतनासु
tadānīṁtanāsu
|