| Singular | Dual | Plural |
| Nominative |
तदानींदुग्धम्
tadānīṁdugdham
|
तदानींदुग्धे
tadānīṁdugdhe
|
तदानींदुग्धानि
tadānīṁdugdhāni
|
| Vocative |
तदानींदुग्ध
tadānīṁdugdha
|
तदानींदुग्धे
tadānīṁdugdhe
|
तदानींदुग्धानि
tadānīṁdugdhāni
|
| Accusative |
तदानींदुग्धम्
tadānīṁdugdham
|
तदानींदुग्धे
tadānīṁdugdhe
|
तदानींदुग्धानि
tadānīṁdugdhāni
|
| Instrumental |
तदानींदुग्धेन
tadānīṁdugdhena
|
तदानींदुग्धाभ्याम्
tadānīṁdugdhābhyām
|
तदानींदुग्धैः
tadānīṁdugdhaiḥ
|
| Dative |
तदानींदुग्धाय
tadānīṁdugdhāya
|
तदानींदुग्धाभ्याम्
tadānīṁdugdhābhyām
|
तदानींदुग्धेभ्यः
tadānīṁdugdhebhyaḥ
|
| Ablative |
तदानींदुग्धात्
tadānīṁdugdhāt
|
तदानींदुग्धाभ्याम्
tadānīṁdugdhābhyām
|
तदानींदुग्धेभ्यः
tadānīṁdugdhebhyaḥ
|
| Genitive |
तदानींदुग्धस्य
tadānīṁdugdhasya
|
तदानींदुग्धयोः
tadānīṁdugdhayoḥ
|
तदानींदुग्धानाम्
tadānīṁdugdhānām
|
| Locative |
तदानींदुग्धे
tadānīṁdugdhe
|
तदानींदुग्धयोः
tadānīṁdugdhayoḥ
|
तदानींदुग्धेषु
tadānīṁdugdheṣu
|