| Singular | Dual | Plural | |
| Nominative |
तदीयम्
tadīyam |
तदीये
tadīye |
तदीयानि
tadīyāni |
| Vocative |
तदीय
tadīya |
तदीये
tadīye |
तदीयानि
tadīyāni |
| Accusative |
तदीयम्
tadīyam |
तदीये
tadīye |
तदीयानि
tadīyāni |
| Instrumental |
तदीयेन
tadīyena |
तदीयाभ्याम्
tadīyābhyām |
तदीयैः
tadīyaiḥ |
| Dative |
तदीयाय
tadīyāya |
तदीयाभ्याम्
tadīyābhyām |
तदीयेभ्यः
tadīyebhyaḥ |
| Ablative |
तदीयात्
tadīyāt |
तदीयाभ्याम्
tadīyābhyām |
तदीयेभ्यः
tadīyebhyaḥ |
| Genitive |
तदीयस्य
tadīyasya |
तदीययोः
tadīyayoḥ |
तदीयानाम्
tadīyānām |
| Locative |
तदीये
tadīye |
तदीययोः
tadīyayoḥ |
तदीयेषु
tadīyeṣu |