Singular | Dual | Plural | |
Nominative |
तद्रियक्
tadriyak |
तद्रीची
tadrīcī |
तद्रियञ्चि
tadriyañci |
Vocative |
तद्रियक्
tadriyak |
तद्रीची
tadrīcī |
तद्रियञ्चि
tadriyañci |
Accusative |
तद्रियक्
tadriyak |
तद्रीची
tadrīcī |
तद्रियञ्चि
tadriyañci |
Instrumental |
तद्रीचा
tadrīcā |
तद्रियग्भ्याम्
tadriyagbhyām |
तद्रियग्भिः
tadriyagbhiḥ |
Dative |
तद्रीचे
tadrīce |
तद्रियग्भ्याम्
tadriyagbhyām |
तद्रियग्भ्यः
tadriyagbhyaḥ |
Ablative |
तद्रीचः
tadrīcaḥ |
तद्रियग्भ्याम्
tadriyagbhyām |
तद्रियग्भ्यः
tadriyagbhyaḥ |
Genitive |
तद्रीचः
tadrīcaḥ |
तद्रीचोः
tadrīcoḥ |
तद्रीचाम्
tadrīcām |
Locative |
तद्रीचि
tadrīci |
तद्रीचोः
tadrīcoḥ |
तद्रियक्षु
tadriyakṣu |