Sanskrit tools

Sanskrit declension


Declension of तद्र्यञ्च् tadryañc, m.

Reference(s): Müller p. 81, §181 - .
To learn more, see Introduction to nouns with two and three bases in our online grammar.
SingularDualPlural
Nominative तद्र्यङ् tadryaṅ
तद्र्यञ्चौ tadryañcau
तद्र्यञ्चः tadryañcaḥ
Vocative तद्र्यङ् tadryaṅ
तद्र्यञ्चौ tadryañcau
तद्र्यञ्चः tadryañcaḥ
Accusative तद्र्यञ्चम् tadryañcam
तद्र्यञ्चौ tadryañcau
तद्रीचः tadrīcaḥ
Instrumental तद्रीचा tadrīcā
तद्र्यग्भ्याम् tadryagbhyām
तद्र्यग्भिः tadryagbhiḥ
Dative तद्रीचे tadrīce
तद्र्यग्भ्याम् tadryagbhyām
तद्र्यग्भ्यः tadryagbhyaḥ
Ablative तद्रीचः tadrīcaḥ
तद्र्यग्भ्याम् tadryagbhyām
तद्र्यग्भ्यः tadryagbhyaḥ
Genitive तद्रीचः tadrīcaḥ
तद्रीचोः tadrīcoḥ
तद्रीचाम् tadrīcām
Locative तद्रीचि tadrīci
तद्रीचोः tadrīcoḥ
तद्र्यक्षु tadryakṣu