Sanskrit tools

Sanskrit declension


Declension of तन्मध्यस्था tanmadhyasthā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तन्मध्यस्था tanmadhyasthā
तन्मध्यस्थे tanmadhyasthe
तन्मध्यस्थाः tanmadhyasthāḥ
Vocative तन्मध्यस्थे tanmadhyasthe
तन्मध्यस्थे tanmadhyasthe
तन्मध्यस्थाः tanmadhyasthāḥ
Accusative तन्मध्यस्थाम् tanmadhyasthām
तन्मध्यस्थे tanmadhyasthe
तन्मध्यस्थाः tanmadhyasthāḥ
Instrumental तन्मध्यस्थया tanmadhyasthayā
तन्मध्यस्थाभ्याम् tanmadhyasthābhyām
तन्मध्यस्थाभिः tanmadhyasthābhiḥ
Dative तन्मध्यस्थायै tanmadhyasthāyai
तन्मध्यस्थाभ्याम् tanmadhyasthābhyām
तन्मध्यस्थाभ्यः tanmadhyasthābhyaḥ
Ablative तन्मध्यस्थायाः tanmadhyasthāyāḥ
तन्मध्यस्थाभ्याम् tanmadhyasthābhyām
तन्मध्यस्थाभ्यः tanmadhyasthābhyaḥ
Genitive तन्मध्यस्थायाः tanmadhyasthāyāḥ
तन्मध्यस्थयोः tanmadhyasthayoḥ
तन्मध्यस्थानाम् tanmadhyasthānām
Locative तन्मध्यस्थायाम् tanmadhyasthāyām
तन्मध्यस्थयोः tanmadhyasthayoḥ
तन्मध्यस्थासु tanmadhyasthāsu