| Singular | Dual | Plural |
Nominative |
तन्मध्यस्था
tanmadhyasthā
|
तन्मध्यस्थे
tanmadhyasthe
|
तन्मध्यस्थाः
tanmadhyasthāḥ
|
Vocative |
तन्मध्यस्थे
tanmadhyasthe
|
तन्मध्यस्थे
tanmadhyasthe
|
तन्मध्यस्थाः
tanmadhyasthāḥ
|
Accusative |
तन्मध्यस्थाम्
tanmadhyasthām
|
तन्मध्यस्थे
tanmadhyasthe
|
तन्मध्यस्थाः
tanmadhyasthāḥ
|
Instrumental |
तन्मध्यस्थया
tanmadhyasthayā
|
तन्मध्यस्थाभ्याम्
tanmadhyasthābhyām
|
तन्मध्यस्थाभिः
tanmadhyasthābhiḥ
|
Dative |
तन्मध्यस्थायै
tanmadhyasthāyai
|
तन्मध्यस्थाभ्याम्
tanmadhyasthābhyām
|
तन्मध्यस्थाभ्यः
tanmadhyasthābhyaḥ
|
Ablative |
तन्मध्यस्थायाः
tanmadhyasthāyāḥ
|
तन्मध्यस्थाभ्याम्
tanmadhyasthābhyām
|
तन्मध्यस्थाभ्यः
tanmadhyasthābhyaḥ
|
Genitive |
तन्मध्यस्थायाः
tanmadhyasthāyāḥ
|
तन्मध्यस्थयोः
tanmadhyasthayoḥ
|
तन्मध्यस्थानाम्
tanmadhyasthānām
|
Locative |
तन्मध्यस्थायाम्
tanmadhyasthāyām
|
तन्मध्यस्थयोः
tanmadhyasthayoḥ
|
तन्मध्यस्थासु
tanmadhyasthāsu
|