Sanskrit tools

Sanskrit declension


Declension of तन्मध्यस्थ tanmadhyastha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तन्मध्यस्थम् tanmadhyastham
तन्मध्यस्थे tanmadhyasthe
तन्मध्यस्थानि tanmadhyasthāni
Vocative तन्मध्यस्थ tanmadhyastha
तन्मध्यस्थे tanmadhyasthe
तन्मध्यस्थानि tanmadhyasthāni
Accusative तन्मध्यस्थम् tanmadhyastham
तन्मध्यस्थे tanmadhyasthe
तन्मध्यस्थानि tanmadhyasthāni
Instrumental तन्मध्यस्थेन tanmadhyasthena
तन्मध्यस्थाभ्याम् tanmadhyasthābhyām
तन्मध्यस्थैः tanmadhyasthaiḥ
Dative तन्मध्यस्थाय tanmadhyasthāya
तन्मध्यस्थाभ्याम् tanmadhyasthābhyām
तन्मध्यस्थेभ्यः tanmadhyasthebhyaḥ
Ablative तन्मध्यस्थात् tanmadhyasthāt
तन्मध्यस्थाभ्याम् tanmadhyasthābhyām
तन्मध्यस्थेभ्यः tanmadhyasthebhyaḥ
Genitive तन्मध्यस्थस्य tanmadhyasthasya
तन्मध्यस्थयोः tanmadhyasthayoḥ
तन्मध्यस्थानाम् tanmadhyasthānām
Locative तन्मध्यस्थे tanmadhyasthe
तन्मध्यस्थयोः tanmadhyasthayoḥ
तन्मध्यस्थेषु tanmadhyastheṣu