Sanskrit tools

Sanskrit declension


Declension of तन्मयत्व tanmayatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तन्मयत्वम् tanmayatvam
तन्मयत्वे tanmayatve
तन्मयत्वानि tanmayatvāni
Vocative तन्मयत्व tanmayatva
तन्मयत्वे tanmayatve
तन्मयत्वानि tanmayatvāni
Accusative तन्मयत्वम् tanmayatvam
तन्मयत्वे tanmayatve
तन्मयत्वानि tanmayatvāni
Instrumental तन्मयत्वेन tanmayatvena
तन्मयत्वाभ्याम् tanmayatvābhyām
तन्मयत्वैः tanmayatvaiḥ
Dative तन्मयत्वाय tanmayatvāya
तन्मयत्वाभ्याम् tanmayatvābhyām
तन्मयत्वेभ्यः tanmayatvebhyaḥ
Ablative तन्मयत्वात् tanmayatvāt
तन्मयत्वाभ्याम् tanmayatvābhyām
तन्मयत्वेभ्यः tanmayatvebhyaḥ
Genitive तन्मयत्वस्य tanmayatvasya
तन्मयत्वयोः tanmayatvayoḥ
तन्मयत्वानाम् tanmayatvānām
Locative तन्मयत्वे tanmayatve
तन्मयत्वयोः tanmayatvayoḥ
तन्मयत्वेषु tanmayatveṣu