| Singular | Dual | Plural |
Nominative |
तन्मयीभावः
tanmayībhāvaḥ
|
तन्मयीभावौ
tanmayībhāvau
|
तन्मयीभावाः
tanmayībhāvāḥ
|
Vocative |
तन्मयीभाव
tanmayībhāva
|
तन्मयीभावौ
tanmayībhāvau
|
तन्मयीभावाः
tanmayībhāvāḥ
|
Accusative |
तन्मयीभावम्
tanmayībhāvam
|
तन्मयीभावौ
tanmayībhāvau
|
तन्मयीभावान्
tanmayībhāvān
|
Instrumental |
तन्मयीभावेन
tanmayībhāvena
|
तन्मयीभावाभ्याम्
tanmayībhāvābhyām
|
तन्मयीभावैः
tanmayībhāvaiḥ
|
Dative |
तन्मयीभावाय
tanmayībhāvāya
|
तन्मयीभावाभ्याम्
tanmayībhāvābhyām
|
तन्मयीभावेभ्यः
tanmayībhāvebhyaḥ
|
Ablative |
तन्मयीभावात्
tanmayībhāvāt
|
तन्मयीभावाभ्याम्
tanmayībhāvābhyām
|
तन्मयीभावेभ्यः
tanmayībhāvebhyaḥ
|
Genitive |
तन्मयीभावस्य
tanmayībhāvasya
|
तन्मयीभावयोः
tanmayībhāvayoḥ
|
तन्मयीभावानाम्
tanmayībhāvānām
|
Locative |
तन्मयीभावे
tanmayībhāve
|
तन्मयीभावयोः
tanmayībhāvayoḥ
|
तन्मयीभावेषु
tanmayībhāveṣu
|