Sanskrit tools

Sanskrit declension


Declension of तन्मयीभाव tanmayībhāva, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तन्मयीभावः tanmayībhāvaḥ
तन्मयीभावौ tanmayībhāvau
तन्मयीभावाः tanmayībhāvāḥ
Vocative तन्मयीभाव tanmayībhāva
तन्मयीभावौ tanmayībhāvau
तन्मयीभावाः tanmayībhāvāḥ
Accusative तन्मयीभावम् tanmayībhāvam
तन्मयीभावौ tanmayībhāvau
तन्मयीभावान् tanmayībhāvān
Instrumental तन्मयीभावेन tanmayībhāvena
तन्मयीभावाभ्याम् tanmayībhāvābhyām
तन्मयीभावैः tanmayībhāvaiḥ
Dative तन्मयीभावाय tanmayībhāvāya
तन्मयीभावाभ्याम् tanmayībhāvābhyām
तन्मयीभावेभ्यः tanmayībhāvebhyaḥ
Ablative तन्मयीभावात् tanmayībhāvāt
तन्मयीभावाभ्याम् tanmayībhāvābhyām
तन्मयीभावेभ्यः tanmayībhāvebhyaḥ
Genitive तन्मयीभावस्य tanmayībhāvasya
तन्मयीभावयोः tanmayībhāvayoḥ
तन्मयीभावानाम् tanmayībhāvānām
Locative तन्मयीभावे tanmayībhāve
तन्मयीभावयोः tanmayībhāvayoḥ
तन्मयीभावेषु tanmayībhāveṣu