| Singular | Dual | Plural |
Nominative |
तन्मात्रः
tanmātraḥ
|
तन्मात्रौ
tanmātrau
|
तन्मात्राः
tanmātrāḥ
|
Vocative |
तन्मात्र
tanmātra
|
तन्मात्रौ
tanmātrau
|
तन्मात्राः
tanmātrāḥ
|
Accusative |
तन्मात्रम्
tanmātram
|
तन्मात्रौ
tanmātrau
|
तन्मात्रान्
tanmātrān
|
Instrumental |
तन्मात्रेण
tanmātreṇa
|
तन्मात्राभ्याम्
tanmātrābhyām
|
तन्मात्रैः
tanmātraiḥ
|
Dative |
तन्मात्राय
tanmātrāya
|
तन्मात्राभ्याम्
tanmātrābhyām
|
तन्मात्रेभ्यः
tanmātrebhyaḥ
|
Ablative |
तन्मात्रात्
tanmātrāt
|
तन्मात्राभ्याम्
tanmātrābhyām
|
तन्मात्रेभ्यः
tanmātrebhyaḥ
|
Genitive |
तन्मात्रस्य
tanmātrasya
|
तन्मात्रयोः
tanmātrayoḥ
|
तन्मात्राणाम्
tanmātrāṇām
|
Locative |
तन्मात्रे
tanmātre
|
तन्मात्रयोः
tanmātrayoḥ
|
तन्मात्रेषु
tanmātreṣu
|