| Singular | Dual | Plural |
Nominative |
तन्मात्रत्वम्
tanmātratvam
|
तन्मात्रत्वे
tanmātratve
|
तन्मात्रत्वानि
tanmātratvāni
|
Vocative |
तन्मात्रत्व
tanmātratva
|
तन्मात्रत्वे
tanmātratve
|
तन्मात्रत्वानि
tanmātratvāni
|
Accusative |
तन्मात्रत्वम्
tanmātratvam
|
तन्मात्रत्वे
tanmātratve
|
तन्मात्रत्वानि
tanmātratvāni
|
Instrumental |
तन्मात्रत्वेन
tanmātratvena
|
तन्मात्रत्वाभ्याम्
tanmātratvābhyām
|
तन्मात्रत्वैः
tanmātratvaiḥ
|
Dative |
तन्मात्रत्वाय
tanmātratvāya
|
तन्मात्रत्वाभ्याम्
tanmātratvābhyām
|
तन्मात्रत्वेभ्यः
tanmātratvebhyaḥ
|
Ablative |
तन्मात्रत्वात्
tanmātratvāt
|
तन्मात्रत्वाभ्याम्
tanmātratvābhyām
|
तन्मात्रत्वेभ्यः
tanmātratvebhyaḥ
|
Genitive |
तन्मात्रत्वस्य
tanmātratvasya
|
तन्मात्रत्वयोः
tanmātratvayoḥ
|
तन्मात्रत्वानाम्
tanmātratvānām
|
Locative |
तन्मात्रत्वे
tanmātratve
|
तन्मात्रत्वयोः
tanmātratvayoḥ
|
तन्मात्रत्वेषु
tanmātratveṣu
|