Sanskrit tools

Sanskrit declension


Declension of तन्मात्रत्व tanmātratva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तन्मात्रत्वम् tanmātratvam
तन्मात्रत्वे tanmātratve
तन्मात्रत्वानि tanmātratvāni
Vocative तन्मात्रत्व tanmātratva
तन्मात्रत्वे tanmātratve
तन्मात्रत्वानि tanmātratvāni
Accusative तन्मात्रत्वम् tanmātratvam
तन्मात्रत्वे tanmātratve
तन्मात्रत्वानि tanmātratvāni
Instrumental तन्मात्रत्वेन tanmātratvena
तन्मात्रत्वाभ्याम् tanmātratvābhyām
तन्मात्रत्वैः tanmātratvaiḥ
Dative तन्मात्रत्वाय tanmātratvāya
तन्मात्रत्वाभ्याम् tanmātratvābhyām
तन्मात्रत्वेभ्यः tanmātratvebhyaḥ
Ablative तन्मात्रत्वात् tanmātratvāt
तन्मात्रत्वाभ्याम् tanmātratvābhyām
तन्मात्रत्वेभ्यः tanmātratvebhyaḥ
Genitive तन्मात्रत्वस्य tanmātratvasya
तन्मात्रत्वयोः tanmātratvayoḥ
तन्मात्रत्वानाम् tanmātratvānām
Locative तन्मात्रत्वे tanmātratve
तन्मात्रत्वयोः tanmātratvayoḥ
तन्मात्रत्वेषु tanmātratveṣu