| Singular | Dual | Plural |
Nominative |
तन्मात्रसर्गः
tanmātrasargaḥ
|
तन्मात्रसर्गौ
tanmātrasargau
|
तन्मात्रसर्गाः
tanmātrasargāḥ
|
Vocative |
तन्मात्रसर्ग
tanmātrasarga
|
तन्मात्रसर्गौ
tanmātrasargau
|
तन्मात्रसर्गाः
tanmātrasargāḥ
|
Accusative |
तन्मात्रसर्गम्
tanmātrasargam
|
तन्मात्रसर्गौ
tanmātrasargau
|
तन्मात्रसर्गान्
tanmātrasargān
|
Instrumental |
तन्मात्रसर्गेण
tanmātrasargeṇa
|
तन्मात्रसर्गाभ्याम्
tanmātrasargābhyām
|
तन्मात्रसर्गैः
tanmātrasargaiḥ
|
Dative |
तन्मात्रसर्गाय
tanmātrasargāya
|
तन्मात्रसर्गाभ्याम्
tanmātrasargābhyām
|
तन्मात्रसर्गेभ्यः
tanmātrasargebhyaḥ
|
Ablative |
तन्मात्रसर्गात्
tanmātrasargāt
|
तन्मात्रसर्गाभ्याम्
tanmātrasargābhyām
|
तन्मात्रसर्गेभ्यः
tanmātrasargebhyaḥ
|
Genitive |
तन्मात्रसर्गस्य
tanmātrasargasya
|
तन्मात्रसर्गयोः
tanmātrasargayoḥ
|
तन्मात्रसर्गाणाम्
tanmātrasargāṇām
|
Locative |
तन्मात्रसर्गे
tanmātrasarge
|
तन्मात्रसर्गयोः
tanmātrasargayoḥ
|
तन्मात्रसर्गेषु
tanmātrasargeṣu
|