Sanskrit tools

Sanskrit declension


Declension of तन्मात्रसर्ग tanmātrasarga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तन्मात्रसर्गः tanmātrasargaḥ
तन्मात्रसर्गौ tanmātrasargau
तन्मात्रसर्गाः tanmātrasargāḥ
Vocative तन्मात्रसर्ग tanmātrasarga
तन्मात्रसर्गौ tanmātrasargau
तन्मात्रसर्गाः tanmātrasargāḥ
Accusative तन्मात्रसर्गम् tanmātrasargam
तन्मात्रसर्गौ tanmātrasargau
तन्मात्रसर्गान् tanmātrasargān
Instrumental तन्मात्रसर्गेण tanmātrasargeṇa
तन्मात्रसर्गाभ्याम् tanmātrasargābhyām
तन्मात्रसर्गैः tanmātrasargaiḥ
Dative तन्मात्रसर्गाय tanmātrasargāya
तन्मात्रसर्गाभ्याम् tanmātrasargābhyām
तन्मात्रसर्गेभ्यः tanmātrasargebhyaḥ
Ablative तन्मात्रसर्गात् tanmātrasargāt
तन्मात्रसर्गाभ्याम् tanmātrasargābhyām
तन्मात्रसर्गेभ्यः tanmātrasargebhyaḥ
Genitive तन्मात्रसर्गस्य tanmātrasargasya
तन्मात्रसर्गयोः tanmātrasargayoḥ
तन्मात्रसर्गाणाम् tanmātrasargāṇām
Locative तन्मात्रसर्गे tanmātrasarge
तन्मात्रसर्गयोः tanmātrasargayoḥ
तन्मात्रसर्गेषु tanmātrasargeṣu