| Singular | Dual | Plural |
Nominative |
तन्मात्रका
tanmātrakā
|
तन्मात्रके
tanmātrake
|
तन्मात्रकाः
tanmātrakāḥ
|
Vocative |
तन्मात्रके
tanmātrake
|
तन्मात्रके
tanmātrake
|
तन्मात्रकाः
tanmātrakāḥ
|
Accusative |
तन्मात्रकाम्
tanmātrakām
|
तन्मात्रके
tanmātrake
|
तन्मात्रकाः
tanmātrakāḥ
|
Instrumental |
तन्मात्रकया
tanmātrakayā
|
तन्मात्रकाभ्याम्
tanmātrakābhyām
|
तन्मात्रकाभिः
tanmātrakābhiḥ
|
Dative |
तन्मात्रकायै
tanmātrakāyai
|
तन्मात्रकाभ्याम्
tanmātrakābhyām
|
तन्मात्रकाभ्यः
tanmātrakābhyaḥ
|
Ablative |
तन्मात्रकायाः
tanmātrakāyāḥ
|
तन्मात्रकाभ्याम्
tanmātrakābhyām
|
तन्मात्रकाभ्यः
tanmātrakābhyaḥ
|
Genitive |
तन्मात्रकायाः
tanmātrakāyāḥ
|
तन्मात्रकयोः
tanmātrakayoḥ
|
तन्मात्रकाणाम्
tanmātrakāṇām
|
Locative |
तन्मात्रकायाम्
tanmātrakāyām
|
तन्मात्रकयोः
tanmātrakayoḥ
|
तन्मात्रकासु
tanmātrakāsu
|