| Singular | Dual | Plural |
Nominative |
तन्मात्रिका
tanmātrikā
|
तन्मात्रिके
tanmātrike
|
तन्मात्रिकाः
tanmātrikāḥ
|
Vocative |
तन्मात्रिके
tanmātrike
|
तन्मात्रिके
tanmātrike
|
तन्मात्रिकाः
tanmātrikāḥ
|
Accusative |
तन्मात्रिकाम्
tanmātrikām
|
तन्मात्रिके
tanmātrike
|
तन्मात्रिकाः
tanmātrikāḥ
|
Instrumental |
तन्मात्रिकया
tanmātrikayā
|
तन्मात्रिकाभ्याम्
tanmātrikābhyām
|
तन्मात्रिकाभिः
tanmātrikābhiḥ
|
Dative |
तन्मात्रिकायै
tanmātrikāyai
|
तन्मात्रिकाभ्याम्
tanmātrikābhyām
|
तन्मात्रिकाभ्यः
tanmātrikābhyaḥ
|
Ablative |
तन्मात्रिकायाः
tanmātrikāyāḥ
|
तन्मात्रिकाभ्याम्
tanmātrikābhyām
|
तन्मात्रिकाभ्यः
tanmātrikābhyaḥ
|
Genitive |
तन्मात्रिकायाः
tanmātrikāyāḥ
|
तन्मात्रिकयोः
tanmātrikayoḥ
|
तन्मात्रिकाणाम्
tanmātrikāṇām
|
Locative |
तन्मात्रिकायाम्
tanmātrikāyām
|
तन्मात्रिकयोः
tanmātrikayoḥ
|
तन्मात्रिकासु
tanmātrikāsu
|