| Singular | Dual | Plural |
Nominative |
तनयित्नुः
tanayitnuḥ
|
तनयित्नू
tanayitnū
|
तनयित्नवः
tanayitnavaḥ
|
Vocative |
तनयित्नो
tanayitno
|
तनयित्नू
tanayitnū
|
तनयित्नवः
tanayitnavaḥ
|
Accusative |
तनयित्नुम्
tanayitnum
|
तनयित्नू
tanayitnū
|
तनयित्नून्
tanayitnūn
|
Instrumental |
तनयित्नुना
tanayitnunā
|
तनयित्नुभ्याम्
tanayitnubhyām
|
तनयित्नुभिः
tanayitnubhiḥ
|
Dative |
तनयित्नवे
tanayitnave
|
तनयित्नुभ्याम्
tanayitnubhyām
|
तनयित्नुभ्यः
tanayitnubhyaḥ
|
Ablative |
तनयित्नोः
tanayitnoḥ
|
तनयित्नुभ्याम्
tanayitnubhyām
|
तनयित्नुभ्यः
tanayitnubhyaḥ
|
Genitive |
तनयित्नोः
tanayitnoḥ
|
तनयित्न्वोः
tanayitnvoḥ
|
तनयित्नूनाम्
tanayitnūnām
|
Locative |
तनयित्नौ
tanayitnau
|
तनयित्न्वोः
tanayitnvoḥ
|
तनयित्नुषु
tanayitnuṣu
|