| Singular | Dual | Plural | |
| Nominative |
तनयित्नुः
tanayitnuḥ |
तनयित्नू
tanayitnū |
तनयित्नवः
tanayitnavaḥ |
| Vocative |
तनयित्नो
tanayitno |
तनयित्नू
tanayitnū |
तनयित्नवः
tanayitnavaḥ |
| Accusative |
तनयित्नुम्
tanayitnum |
तनयित्नू
tanayitnū |
तनयित्नूः
tanayitnūḥ |
| Instrumental |
तनयित्न्वा
tanayitnvā |
तनयित्नुभ्याम्
tanayitnubhyām |
तनयित्नुभिः
tanayitnubhiḥ |
| Dative |
तनयित्नवे
tanayitnave तनयित्न्वै tanayitnvai |
तनयित्नुभ्याम्
tanayitnubhyām |
तनयित्नुभ्यः
tanayitnubhyaḥ |
| Ablative |
तनयित्नोः
tanayitnoḥ तनयित्न्वाः tanayitnvāḥ |
तनयित्नुभ्याम्
tanayitnubhyām |
तनयित्नुभ्यः
tanayitnubhyaḥ |
| Genitive |
तनयित्नोः
tanayitnoḥ तनयित्न्वाः tanayitnvāḥ |
तनयित्न्वोः
tanayitnvoḥ |
तनयित्नूनाम्
tanayitnūnām |
| Locative |
तनयित्नौ
tanayitnau तनयित्न्वाम् tanayitnvām |
तनयित्न्वोः
tanayitnvoḥ |
तनयित्नुषु
tanayitnuṣu |