Sanskrit tools

Sanskrit declension


Declension of तनयित्नु tanayitnu, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तनयित्नुः tanayitnuḥ
तनयित्नू tanayitnū
तनयित्नवः tanayitnavaḥ
Vocative तनयित्नो tanayitno
तनयित्नू tanayitnū
तनयित्नवः tanayitnavaḥ
Accusative तनयित्नुम् tanayitnum
तनयित्नू tanayitnū
तनयित्नूः tanayitnūḥ
Instrumental तनयित्न्वा tanayitnvā
तनयित्नुभ्याम् tanayitnubhyām
तनयित्नुभिः tanayitnubhiḥ
Dative तनयित्नवे tanayitnave
तनयित्न्वै tanayitnvai
तनयित्नुभ्याम् tanayitnubhyām
तनयित्नुभ्यः tanayitnubhyaḥ
Ablative तनयित्नोः tanayitnoḥ
तनयित्न्वाः tanayitnvāḥ
तनयित्नुभ्याम् tanayitnubhyām
तनयित्नुभ्यः tanayitnubhyaḥ
Genitive तनयित्नोः tanayitnoḥ
तनयित्न्वाः tanayitnvāḥ
तनयित्न्वोः tanayitnvoḥ
तनयित्नूनाम् tanayitnūnām
Locative तनयित्नौ tanayitnau
तनयित्न्वाम् tanayitnvām
तनयित्न्वोः tanayitnvoḥ
तनयित्नुषु tanayitnuṣu