Sanskrit tools

Sanskrit declension


Declension of तनयित्नु tanayitnu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तनयित्नु tanayitnu
तनयित्नुनी tanayitnunī
तनयित्नूनि tanayitnūni
Vocative तनयित्नो tanayitno
तनयित्नु tanayitnu
तनयित्नुनी tanayitnunī
तनयित्नूनि tanayitnūni
Accusative तनयित्नु tanayitnu
तनयित्नुनी tanayitnunī
तनयित्नूनि tanayitnūni
Instrumental तनयित्नुना tanayitnunā
तनयित्नुभ्याम् tanayitnubhyām
तनयित्नुभिः tanayitnubhiḥ
Dative तनयित्नुने tanayitnune
तनयित्नुभ्याम् tanayitnubhyām
तनयित्नुभ्यः tanayitnubhyaḥ
Ablative तनयित्नुनः tanayitnunaḥ
तनयित्नुभ्याम् tanayitnubhyām
तनयित्नुभ्यः tanayitnubhyaḥ
Genitive तनयित्नुनः tanayitnunaḥ
तनयित्नुनोः tanayitnunoḥ
तनयित्नूनाम् tanayitnūnām
Locative तनयित्नुनि tanayitnuni
तनयित्नुनोः tanayitnunoḥ
तनयित्नुषु tanayitnuṣu