Singular | Dual | Plural | |
Nominative |
तन्युः
tanyuḥ |
तन्यू
tanyū |
तन्यवः
tanyavaḥ |
Vocative |
तन्यो
tanyo |
तन्यू
tanyū |
तन्यवः
tanyavaḥ |
Accusative |
तन्युम्
tanyum |
तन्यू
tanyū |
तन्यूः
tanyūḥ |
Instrumental |
तन्य्वा
tanyvā |
तन्युभ्याम्
tanyubhyām |
तन्युभिः
tanyubhiḥ |
Dative |
तन्यवे
tanyave तन्य्वै tanyvai |
तन्युभ्याम्
tanyubhyām |
तन्युभ्यः
tanyubhyaḥ |
Ablative |
तन्योः
tanyoḥ तन्य्वाः tanyvāḥ |
तन्युभ्याम्
tanyubhyām |
तन्युभ्यः
tanyubhyaḥ |
Genitive |
तन्योः
tanyoḥ तन्य्वाः tanyvāḥ |
तन्य्वोः
tanyvoḥ |
तन्यूनाम्
tanyūnām |
Locative |
तन्यौ
tanyau तन्य्वाम् tanyvām |
तन्य्वोः
tanyvoḥ |
तन्युषु
tanyuṣu |