Singular | Dual | Plural | |
Nominative |
तनादिः
tanādiḥ |
तनादी
tanādī |
तनादयः
tanādayaḥ |
Vocative |
तनादे
tanāde |
तनादी
tanādī |
तनादयः
tanādayaḥ |
Accusative |
तनादिम्
tanādim |
तनादी
tanādī |
तनादीन्
tanādīn |
Instrumental |
तनादिना
tanādinā |
तनादिभ्याम्
tanādibhyām |
तनादिभिः
tanādibhiḥ |
Dative |
तनादये
tanādaye |
तनादिभ्याम्
tanādibhyām |
तनादिभ्यः
tanādibhyaḥ |
Ablative |
तनादेः
tanādeḥ |
तनादिभ्याम्
tanādibhyām |
तनादिभ्यः
tanādibhyaḥ |
Genitive |
तनादेः
tanādeḥ |
तनाद्योः
tanādyoḥ |
तनादीनाम्
tanādīnām |
Locative |
तनादौ
tanādau |
तनाद्योः
tanādyoḥ |
तनादिषु
tanādiṣu |