| Singular | Dual | Plural | |
| Nominative |
तनादिः
tanādiḥ |
तनादी
tanādī |
तनादयः
tanādayaḥ |
| Vocative |
तनादे
tanāde |
तनादी
tanādī |
तनादयः
tanādayaḥ |
| Accusative |
तनादिम्
tanādim |
तनादी
tanādī |
तनादीन्
tanādīn |
| Instrumental |
तनादिना
tanādinā |
तनादिभ्याम्
tanādibhyām |
तनादिभिः
tanādibhiḥ |
| Dative |
तनादये
tanādaye |
तनादिभ्याम्
tanādibhyām |
तनादिभ्यः
tanādibhyaḥ |
| Ablative |
तनादेः
tanādeḥ |
तनादिभ्याम्
tanādibhyām |
तनादिभ्यः
tanādibhyaḥ |
| Genitive |
तनादेः
tanādeḥ |
तनाद्योः
tanādyoḥ |
तनादीनाम्
tanādīnām |
| Locative |
तनादौ
tanādau |
तनाद्योः
tanādyoḥ |
तनादिषु
tanādiṣu |