Singular | Dual | Plural | |
Nominative |
ततः
tataḥ |
ततौ
tatau |
तताः
tatāḥ |
Vocative |
तत
tata |
ततौ
tatau |
तताः
tatāḥ |
Accusative |
ततम्
tatam |
ततौ
tatau |
ततान्
tatān |
Instrumental |
ततेन
tatena |
तताभ्याम्
tatābhyām |
ततैः
tataiḥ |
Dative |
तताय
tatāya |
तताभ्याम्
tatābhyām |
ततेभ्यः
tatebhyaḥ |
Ablative |
ततात्
tatāt |
तताभ्याम्
tatābhyām |
ततेभ्यः
tatebhyaḥ |
Genitive |
ततस्य
tatasya |
ततयोः
tatayoḥ |
ततानाम्
tatānām |
Locative |
तते
tate |
ततयोः
tatayoḥ |
ततेषु
tateṣu |