| Singular | Dual | Plural |
Nominative |
ततचिह्ना
tatacihnā
|
ततचिह्ने
tatacihne
|
ततचिह्नाः
tatacihnāḥ
|
Vocative |
ततचिह्ने
tatacihne
|
ततचिह्ने
tatacihne
|
ततचिह्नाः
tatacihnāḥ
|
Accusative |
ततचिह्नाम्
tatacihnām
|
ततचिह्ने
tatacihne
|
ततचिह्नाः
tatacihnāḥ
|
Instrumental |
ततचिह्नया
tatacihnayā
|
ततचिह्नाभ्याम्
tatacihnābhyām
|
ततचिह्नाभिः
tatacihnābhiḥ
|
Dative |
ततचिह्नायै
tatacihnāyai
|
ततचिह्नाभ्याम्
tatacihnābhyām
|
ततचिह्नाभ्यः
tatacihnābhyaḥ
|
Ablative |
ततचिह्नायाः
tatacihnāyāḥ
|
ततचिह्नाभ्याम्
tatacihnābhyām
|
ततचिह्नाभ्यः
tatacihnābhyaḥ
|
Genitive |
ततचिह्नायाः
tatacihnāyāḥ
|
ततचिह्नयोः
tatacihnayoḥ
|
ततचिह्नानाम्
tatacihnānām
|
Locative |
ततचिह्नायाम्
tatacihnāyām
|
ततचिह्नयोः
tatacihnayoḥ
|
ततचिह्नासु
tatacihnāsu
|