Singular | Dual | Plural | |
Nominative |
ततनुष्टिः
tatanuṣṭiḥ |
ततनुष्टी
tatanuṣṭī |
ततनुष्टयः
tatanuṣṭayaḥ |
Vocative |
ततनुष्टे
tatanuṣṭe |
ततनुष्टी
tatanuṣṭī |
ततनुष्टयः
tatanuṣṭayaḥ |
Accusative |
ततनुष्टिम्
tatanuṣṭim |
ततनुष्टी
tatanuṣṭī |
ततनुष्टीः
tatanuṣṭīḥ |
Instrumental |
ततनुष्ट्या
tatanuṣṭyā |
ततनुष्टिभ्याम्
tatanuṣṭibhyām |
ततनुष्टिभिः
tatanuṣṭibhiḥ |
Dative |
ततनुष्टये
tatanuṣṭaye ततनुष्ट्यै tatanuṣṭyai |
ततनुष्टिभ्याम्
tatanuṣṭibhyām |
ततनुष्टिभ्यः
tatanuṣṭibhyaḥ |
Ablative |
ततनुष्टेः
tatanuṣṭeḥ ततनुष्ट्याः tatanuṣṭyāḥ |
ततनुष्टिभ्याम्
tatanuṣṭibhyām |
ततनुष्टिभ्यः
tatanuṣṭibhyaḥ |
Genitive |
ततनुष्टेः
tatanuṣṭeḥ ततनुष्ट्याः tatanuṣṭyāḥ |
ततनुष्ट्योः
tatanuṣṭyoḥ |
ततनुष्टीनाम्
tatanuṣṭīnām |
Locative |
ततनुष्टौ
tatanuṣṭau ततनुष्ट्याम् tatanuṣṭyām |
ततनुष्ट्योः
tatanuṣṭyoḥ |
ततनुष्टिषु
tatanuṣṭiṣu |