Sanskrit tools

Sanskrit declension


Declension of ततनुष्टि tatanuṣṭi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ततनुष्टिः tatanuṣṭiḥ
ततनुष्टी tatanuṣṭī
ततनुष्टयः tatanuṣṭayaḥ
Vocative ततनुष्टे tatanuṣṭe
ततनुष्टी tatanuṣṭī
ततनुष्टयः tatanuṣṭayaḥ
Accusative ततनुष्टिम् tatanuṣṭim
ततनुष्टी tatanuṣṭī
ततनुष्टीः tatanuṣṭīḥ
Instrumental ततनुष्ट्या tatanuṣṭyā
ततनुष्टिभ्याम् tatanuṣṭibhyām
ततनुष्टिभिः tatanuṣṭibhiḥ
Dative ततनुष्टये tatanuṣṭaye
ततनुष्ट्यै tatanuṣṭyai
ततनुष्टिभ्याम् tatanuṣṭibhyām
ततनुष्टिभ्यः tatanuṣṭibhyaḥ
Ablative ततनुष्टेः tatanuṣṭeḥ
ततनुष्ट्याः tatanuṣṭyāḥ
ततनुष्टिभ्याम् tatanuṣṭibhyām
ततनुष्टिभ्यः tatanuṣṭibhyaḥ
Genitive ततनुष्टेः tatanuṣṭeḥ
ततनुष्ट्याः tatanuṣṭyāḥ
ततनुष्ट्योः tatanuṣṭyoḥ
ततनुष्टीनाम् tatanuṣṭīnām
Locative ततनुष्टौ tatanuṣṭau
ततनुष्ट्याम् tatanuṣṭyām
ततनुष्ट्योः tatanuṣṭyoḥ
ततनुष्टिषु tatanuṣṭiṣu