| Singular | Dual | Plural | |
| Nominative |
ततनुष्टिः
tatanuṣṭiḥ |
ततनुष्टी
tatanuṣṭī |
ततनुष्टयः
tatanuṣṭayaḥ |
| Vocative |
ततनुष्टे
tatanuṣṭe |
ततनुष्टी
tatanuṣṭī |
ततनुष्टयः
tatanuṣṭayaḥ |
| Accusative |
ततनुष्टिम्
tatanuṣṭim |
ततनुष्टी
tatanuṣṭī |
ततनुष्टीः
tatanuṣṭīḥ |
| Instrumental |
ततनुष्ट्या
tatanuṣṭyā |
ततनुष्टिभ्याम्
tatanuṣṭibhyām |
ततनुष्टिभिः
tatanuṣṭibhiḥ |
| Dative |
ततनुष्टये
tatanuṣṭaye ततनुष्ट्यै tatanuṣṭyai |
ततनुष्टिभ्याम्
tatanuṣṭibhyām |
ततनुष्टिभ्यः
tatanuṣṭibhyaḥ |
| Ablative |
ततनुष्टेः
tatanuṣṭeḥ ततनुष्ट्याः tatanuṣṭyāḥ |
ततनुष्टिभ्याम्
tatanuṣṭibhyām |
ततनुष्टिभ्यः
tatanuṣṭibhyaḥ |
| Genitive |
ततनुष्टेः
tatanuṣṭeḥ ततनुष्ट्याः tatanuṣṭyāḥ |
ततनुष्ट्योः
tatanuṣṭyoḥ |
ततनुष्टीनाम्
tatanuṣṭīnām |
| Locative |
ततनुष्टौ
tatanuṣṭau ततनुष्ट्याम् tatanuṣṭyām |
ततनुष्ट्योः
tatanuṣṭyoḥ |
ततनुष्टिषु
tatanuṣṭiṣu |