Sanskrit tools

Sanskrit declension


Declension of ततनुष्टि tatanuṣṭi, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ततनुष्टि tatanuṣṭi
ततनुष्टिनी tatanuṣṭinī
ततनुष्टीनि tatanuṣṭīni
Vocative ततनुष्टे tatanuṣṭe
ततनुष्टि tatanuṣṭi
ततनुष्टिनी tatanuṣṭinī
ततनुष्टीनि tatanuṣṭīni
Accusative ततनुष्टि tatanuṣṭi
ततनुष्टिनी tatanuṣṭinī
ततनुष्टीनि tatanuṣṭīni
Instrumental ततनुष्टिना tatanuṣṭinā
ततनुष्टिभ्याम् tatanuṣṭibhyām
ततनुष्टिभिः tatanuṣṭibhiḥ
Dative ततनुष्टिने tatanuṣṭine
ततनुष्टिभ्याम् tatanuṣṭibhyām
ततनुष्टिभ्यः tatanuṣṭibhyaḥ
Ablative ततनुष्टिनः tatanuṣṭinaḥ
ततनुष्टिभ्याम् tatanuṣṭibhyām
ततनुष्टिभ्यः tatanuṣṭibhyaḥ
Genitive ततनुष्टिनः tatanuṣṭinaḥ
ततनुष्टिनोः tatanuṣṭinoḥ
ततनुष्टीनाम् tatanuṣṭīnām
Locative ततनुष्टिनि tatanuṣṭini
ततनुष्टिनोः tatanuṣṭinoḥ
ततनुष्टिषु tatanuṣṭiṣu