Sanskrit tools

Sanskrit declension


Declension of तनितृ tanitṛ, m.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative तनिता tanitā
तनितारौ tanitārau
तनितारः tanitāraḥ
Vocative तनितः tanitaḥ
तनितारौ tanitārau
तनितारः tanitāraḥ
Accusative तनितारम् tanitāram
तनितारौ tanitārau
तनितॄन् tanitṝn
Instrumental तनित्रा tanitrā
तनितृभ्याम् tanitṛbhyām
तनितृभिः tanitṛbhiḥ
Dative तनित्रे tanitre
तनितृभ्याम् tanitṛbhyām
तनितृभ्यः tanitṛbhyaḥ
Ablative तनितुः tanituḥ
तनितृभ्याम् tanitṛbhyām
तनितृभ्यः tanitṛbhyaḥ
Genitive तनितुः tanituḥ
तनित्रोः tanitroḥ
तनितॄणाम् tanitṝṇām
Locative तनितरि tanitari
तनित्रोः tanitroḥ
तनितृषु tanitṛṣu