| Singular | Dual | Plural |
| Nominative |
तनुच्छायः
tanucchāyaḥ
|
तनुच्छायौ
tanucchāyau
|
तनुच्छायाः
tanucchāyāḥ
|
| Vocative |
तनुच्छाय
tanucchāya
|
तनुच्छायौ
tanucchāyau
|
तनुच्छायाः
tanucchāyāḥ
|
| Accusative |
तनुच्छायम्
tanucchāyam
|
तनुच्छायौ
tanucchāyau
|
तनुच्छायान्
tanucchāyān
|
| Instrumental |
तनुच्छायेन
tanucchāyena
|
तनुच्छायाभ्याम्
tanucchāyābhyām
|
तनुच्छायैः
tanucchāyaiḥ
|
| Dative |
तनुच्छायाय
tanucchāyāya
|
तनुच्छायाभ्याम्
tanucchāyābhyām
|
तनुच्छायेभ्यः
tanucchāyebhyaḥ
|
| Ablative |
तनुच्छायात्
tanucchāyāt
|
तनुच्छायाभ्याम्
tanucchāyābhyām
|
तनुच्छायेभ्यः
tanucchāyebhyaḥ
|
| Genitive |
तनुच्छायस्य
tanucchāyasya
|
तनुच्छाययोः
tanucchāyayoḥ
|
तनुच्छायानाम्
tanucchāyānām
|
| Locative |
तनुच्छाये
tanucchāye
|
तनुच्छाययोः
tanucchāyayoḥ
|
तनुच्छायेषु
tanucchāyeṣu
|