Sanskrit tools

Sanskrit declension


Declension of तनुजत्व tanujatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तनुजत्वम् tanujatvam
तनुजत्वे tanujatve
तनुजत्वानि tanujatvāni
Vocative तनुजत्व tanujatva
तनुजत्वे tanujatve
तनुजत्वानि tanujatvāni
Accusative तनुजत्वम् tanujatvam
तनुजत्वे tanujatve
तनुजत्वानि tanujatvāni
Instrumental तनुजत्वेन tanujatvena
तनुजत्वाभ्याम् tanujatvābhyām
तनुजत्वैः tanujatvaiḥ
Dative तनुजत्वाय tanujatvāya
तनुजत्वाभ्याम् tanujatvābhyām
तनुजत्वेभ्यः tanujatvebhyaḥ
Ablative तनुजत्वात् tanujatvāt
तनुजत्वाभ्याम् tanujatvābhyām
तनुजत्वेभ्यः tanujatvebhyaḥ
Genitive तनुजत्वस्य tanujatvasya
तनुजत्वयोः tanujatvayoḥ
तनुजत्वानाम् tanujatvānām
Locative तनुजत्वे tanujatve
तनुजत्वयोः tanujatvayoḥ
तनुजत्वेषु tanujatveṣu