| Singular | Dual | Plural |
| Nominative |
तनुत्यक्
tanutyak
|
तनुत्यजी
tanutyajī
|
तनुत्यञ्जि
tanutyañji
|
| Vocative |
तनुत्यक्
tanutyak
|
तनुत्यजी
tanutyajī
|
तनुत्यञ्जि
tanutyañji
|
| Accusative |
तनुत्यक्
tanutyak
|
तनुत्यजी
tanutyajī
|
तनुत्यञ्जि
tanutyañji
|
| Instrumental |
तनुत्यजा
tanutyajā
|
तनुत्यग्भ्याम्
tanutyagbhyām
|
तनुत्यग्भिः
tanutyagbhiḥ
|
| Dative |
तनुत्यजे
tanutyaje
|
तनुत्यग्भ्याम्
tanutyagbhyām
|
तनुत्यग्भ्यः
tanutyagbhyaḥ
|
| Ablative |
तनुत्यजः
tanutyajaḥ
|
तनुत्यग्भ्याम्
tanutyagbhyām
|
तनुत्यग्भ्यः
tanutyagbhyaḥ
|
| Genitive |
तनुत्यजः
tanutyajaḥ
|
तनुत्यजोः
tanutyajoḥ
|
तनुत्यजाम्
tanutyajām
|
| Locative |
तनुत्यजि
tanutyaji
|
तनुत्यजोः
tanutyajoḥ
|
तनुत्यक्षु
tanutyakṣu
|