Sanskrit tools

Sanskrit declension


Declension of तनुत्याग tanutyāga, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तनुत्यागम् tanutyāgam
तनुत्यागे tanutyāge
तनुत्यागानि tanutyāgāni
Vocative तनुत्याग tanutyāga
तनुत्यागे tanutyāge
तनुत्यागानि tanutyāgāni
Accusative तनुत्यागम् tanutyāgam
तनुत्यागे tanutyāge
तनुत्यागानि tanutyāgāni
Instrumental तनुत्यागेन tanutyāgena
तनुत्यागाभ्याम् tanutyāgābhyām
तनुत्यागैः tanutyāgaiḥ
Dative तनुत्यागाय tanutyāgāya
तनुत्यागाभ्याम् tanutyāgābhyām
तनुत्यागेभ्यः tanutyāgebhyaḥ
Ablative तनुत्यागात् tanutyāgāt
तनुत्यागाभ्याम् tanutyāgābhyām
तनुत्यागेभ्यः tanutyāgebhyaḥ
Genitive तनुत्यागस्य tanutyāgasya
तनुत्यागयोः tanutyāgayoḥ
तनुत्यागानाम् tanutyāgānām
Locative तनुत्यागे tanutyāge
तनुत्यागयोः tanutyāgayoḥ
तनुत्यागेषु tanutyāgeṣu