Sanskrit tools

Sanskrit declension


Declension of तनुत्र tanutra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तनुत्रम् tanutram
तनुत्रे tanutre
तनुत्राणि tanutrāṇi
Vocative तनुत्र tanutra
तनुत्रे tanutre
तनुत्राणि tanutrāṇi
Accusative तनुत्रम् tanutram
तनुत्रे tanutre
तनुत्राणि tanutrāṇi
Instrumental तनुत्रेण tanutreṇa
तनुत्राभ्याम् tanutrābhyām
तनुत्रैः tanutraiḥ
Dative तनुत्राय tanutrāya
तनुत्राभ्याम् tanutrābhyām
तनुत्रेभ्यः tanutrebhyaḥ
Ablative तनुत्रात् tanutrāt
तनुत्राभ्याम् tanutrābhyām
तनुत्रेभ्यः tanutrebhyaḥ
Genitive तनुत्रस्य tanutrasya
तनुत्रयोः tanutrayoḥ
तनुत्राणाम् tanutrāṇām
Locative तनुत्रे tanutre
तनुत्रयोः tanutrayoḥ
तनुत्रेषु tanutreṣu