Singular | Dual | Plural | |
Nominative |
तनुत्रम्
tanutram |
तनुत्रे
tanutre |
तनुत्राणि
tanutrāṇi |
Vocative |
तनुत्र
tanutra |
तनुत्रे
tanutre |
तनुत्राणि
tanutrāṇi |
Accusative |
तनुत्रम्
tanutram |
तनुत्रे
tanutre |
तनुत्राणि
tanutrāṇi |
Instrumental |
तनुत्रेण
tanutreṇa |
तनुत्राभ्याम्
tanutrābhyām |
तनुत्रैः
tanutraiḥ |
Dative |
तनुत्राय
tanutrāya |
तनुत्राभ्याम्
tanutrābhyām |
तनुत्रेभ्यः
tanutrebhyaḥ |
Ablative |
तनुत्रात्
tanutrāt |
तनुत्राभ्याम्
tanutrābhyām |
तनुत्रेभ्यः
tanutrebhyaḥ |
Genitive |
तनुत्रस्य
tanutrasya |
तनुत्रयोः
tanutrayoḥ |
तनुत्राणाम्
tanutrāṇām |
Locative |
तनुत्रे
tanutre |
तनुत्रयोः
tanutrayoḥ |
तनुत्रेषु
tanutreṣu |