| Singular | Dual | Plural |
| Nominative |
तनुत्री
tanutrī
|
तनुत्रिणौ
tanutriṇau
|
तनुत्रिणः
tanutriṇaḥ
|
| Vocative |
तनुत्रिन्
tanutrin
|
तनुत्रिणौ
tanutriṇau
|
तनुत्रिणः
tanutriṇaḥ
|
| Accusative |
तनुत्रिणम्
tanutriṇam
|
तनुत्रिणौ
tanutriṇau
|
तनुत्रिणः
tanutriṇaḥ
|
| Instrumental |
तनुत्रिणा
tanutriṇā
|
तनुत्रिभ्याम्
tanutribhyām
|
तनुत्रिभिः
tanutribhiḥ
|
| Dative |
तनुत्रिणे
tanutriṇe
|
तनुत्रिभ्याम्
tanutribhyām
|
तनुत्रिभ्यः
tanutribhyaḥ
|
| Ablative |
तनुत्रिणः
tanutriṇaḥ
|
तनुत्रिभ्याम्
tanutribhyām
|
तनुत्रिभ्यः
tanutribhyaḥ
|
| Genitive |
तनुत्रिणः
tanutriṇaḥ
|
तनुत्रिणोः
tanutriṇoḥ
|
तनुत्रिणम्
tanutriṇam
|
| Locative |
तनुत्रिणि
tanutriṇi
|
तनुत्रिणोः
tanutriṇoḥ
|
तनुत्रिषु
tanutriṣu
|