Sanskrit tools

Sanskrit declension


Declension of तनुत्रिन् tanutrin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative तनुत्री tanutrī
तनुत्रिणौ tanutriṇau
तनुत्रिणः tanutriṇaḥ
Vocative तनुत्रिन् tanutrin
तनुत्रिणौ tanutriṇau
तनुत्रिणः tanutriṇaḥ
Accusative तनुत्रिणम् tanutriṇam
तनुत्रिणौ tanutriṇau
तनुत्रिणः tanutriṇaḥ
Instrumental तनुत्रिणा tanutriṇā
तनुत्रिभ्याम् tanutribhyām
तनुत्रिभिः tanutribhiḥ
Dative तनुत्रिणे tanutriṇe
तनुत्रिभ्याम् tanutribhyām
तनुत्रिभ्यः tanutribhyaḥ
Ablative तनुत्रिणः tanutriṇaḥ
तनुत्रिभ्याम् tanutribhyām
तनुत्रिभ्यः tanutribhyaḥ
Genitive तनुत्रिणः tanutriṇaḥ
तनुत्रिणोः tanutriṇoḥ
तनुत्रिणम् tanutriṇam
Locative तनुत्रिणि tanutriṇi
तनुत्रिणोः tanutriṇoḥ
तनुत्रिषु tanutriṣu