Singular | Dual | Plural | |
Nominative |
तनुत्री
tanutrī |
तनुत्रिणौ
tanutriṇau |
तनुत्रिणः
tanutriṇaḥ |
Vocative |
तनुत्रिन्
tanutrin |
तनुत्रिणौ
tanutriṇau |
तनुत्रिणः
tanutriṇaḥ |
Accusative |
तनुत्रिणम्
tanutriṇam |
तनुत्रिणौ
tanutriṇau |
तनुत्रिणः
tanutriṇaḥ |
Instrumental |
तनुत्रिणा
tanutriṇā |
तनुत्रिभ्याम्
tanutribhyām |
तनुत्रिभिः
tanutribhiḥ |
Dative |
तनुत्रिणे
tanutriṇe |
तनुत्रिभ्याम्
tanutribhyām |
तनुत्रिभ्यः
tanutribhyaḥ |
Ablative |
तनुत्रिणः
tanutriṇaḥ |
तनुत्रिभ्याम्
tanutribhyām |
तनुत्रिभ्यः
tanutribhyaḥ |
Genitive |
तनुत्रिणः
tanutriṇaḥ |
तनुत्रिणोः
tanutriṇoḥ |
तनुत्रिणम्
tanutriṇam |
Locative |
तनुत्रिणि
tanutriṇi |
तनुत्रिणोः
tanutriṇoḥ |
तनुत्रिषु
tanutriṣu |