| Singular | Dual | Plural |
Nominative |
तनुदग्धः
tanudagdhaḥ
|
तनुदग्धौ
tanudagdhau
|
तनुदग्धाः
tanudagdhāḥ
|
Vocative |
तनुदग्ध
tanudagdha
|
तनुदग्धौ
tanudagdhau
|
तनुदग्धाः
tanudagdhāḥ
|
Accusative |
तनुदग्धम्
tanudagdham
|
तनुदग्धौ
tanudagdhau
|
तनुदग्धान्
tanudagdhān
|
Instrumental |
तनुदग्धेन
tanudagdhena
|
तनुदग्धाभ्याम्
tanudagdhābhyām
|
तनुदग्धैः
tanudagdhaiḥ
|
Dative |
तनुदग्धाय
tanudagdhāya
|
तनुदग्धाभ्याम्
tanudagdhābhyām
|
तनुदग्धेभ्यः
tanudagdhebhyaḥ
|
Ablative |
तनुदग्धात्
tanudagdhāt
|
तनुदग्धाभ्याम्
tanudagdhābhyām
|
तनुदग्धेभ्यः
tanudagdhebhyaḥ
|
Genitive |
तनुदग्धस्य
tanudagdhasya
|
तनुदग्धयोः
tanudagdhayoḥ
|
तनुदग्धानाम्
tanudagdhānām
|
Locative |
तनुदग्धे
tanudagdhe
|
तनुदग्धयोः
tanudagdhayoḥ
|
तनुदग्धेषु
tanudagdheṣu
|