Singular | Dual | Plural | |
Nominative |
तनुधीः
tanudhīḥ |
तनुध्यौ
tanudhyau |
तनुध्यः
tanudhyaḥ |
Vocative |
तनुधीः
tanudhīḥ |
तनुध्यौ
tanudhyau |
तनुध्यः
tanudhyaḥ |
Accusative |
तनुध्यम्
tanudhyam |
तनुध्यौ
tanudhyau |
तनुध्यः
tanudhyaḥ |
Instrumental |
तनुध्या
tanudhyā |
तनुधीभ्याम्
tanudhībhyām |
तनुधीभिः
tanudhībhiḥ |
Dative |
तनुध्ये
tanudhye |
तनुधीभ्याम्
tanudhībhyām |
तनुधीभ्यः
tanudhībhyaḥ |
Ablative |
तनुध्यः
tanudhyaḥ |
तनुधीभ्याम्
tanudhībhyām |
तनुधीभ्यः
tanudhībhyaḥ |
Genitive |
तनुध्यः
tanudhyaḥ |
तनुध्योः
tanudhyoḥ |
तनुध्याम्
tanudhyām |
Locative |
तनुध्यि
tanudhyi |
तनुध्योः
tanudhyoḥ |
तनुधीषु
tanudhīṣu |