| Singular | Dual | Plural | |
| Nominative |
तनुधीः
tanudhīḥ |
तनुध्यौ
tanudhyau |
तनुध्यः
tanudhyaḥ |
| Vocative |
तनुधीः
tanudhīḥ |
तनुध्यौ
tanudhyau |
तनुध्यः
tanudhyaḥ |
| Accusative |
तनुध्यम्
tanudhyam |
तनुध्यौ
tanudhyau |
तनुध्यः
tanudhyaḥ |
| Instrumental |
तनुध्या
tanudhyā |
तनुधीभ्याम्
tanudhībhyām |
तनुधीभिः
tanudhībhiḥ |
| Dative |
तनुध्ये
tanudhye |
तनुधीभ्याम्
tanudhībhyām |
तनुधीभ्यः
tanudhībhyaḥ |
| Ablative |
तनुध्यः
tanudhyaḥ |
तनुधीभ्याम्
tanudhībhyām |
तनुधीभ्यः
tanudhībhyaḥ |
| Genitive |
तनुध्यः
tanudhyaḥ |
तनुध्योः
tanudhyoḥ |
तनुध्याम्
tanudhyām |
| Locative |
तनुध्यि
tanudhyi |
तनुध्योः
tanudhyoḥ |
तनुधीषु
tanudhīṣu |