| Singular | Dual | Plural |
Nominative |
तनुपादक्षपाटनम्
tanupādakṣapāṭanam
|
तनुपादक्षपाटने
tanupādakṣapāṭane
|
तनुपादक्षपाटनानि
tanupādakṣapāṭanāni
|
Vocative |
तनुपादक्षपाटन
tanupādakṣapāṭana
|
तनुपादक्षपाटने
tanupādakṣapāṭane
|
तनुपादक्षपाटनानि
tanupādakṣapāṭanāni
|
Accusative |
तनुपादक्षपाटनम्
tanupādakṣapāṭanam
|
तनुपादक्षपाटने
tanupādakṣapāṭane
|
तनुपादक्षपाटनानि
tanupādakṣapāṭanāni
|
Instrumental |
तनुपादक्षपाटनेन
tanupādakṣapāṭanena
|
तनुपादक्षपाटनाभ्याम्
tanupādakṣapāṭanābhyām
|
तनुपादक्षपाटनैः
tanupādakṣapāṭanaiḥ
|
Dative |
तनुपादक्षपाटनाय
tanupādakṣapāṭanāya
|
तनुपादक्षपाटनाभ्याम्
tanupādakṣapāṭanābhyām
|
तनुपादक्षपाटनेभ्यः
tanupādakṣapāṭanebhyaḥ
|
Ablative |
तनुपादक्षपाटनात्
tanupādakṣapāṭanāt
|
तनुपादक्षपाटनाभ्याम्
tanupādakṣapāṭanābhyām
|
तनुपादक्षपाटनेभ्यः
tanupādakṣapāṭanebhyaḥ
|
Genitive |
तनुपादक्षपाटनस्य
tanupādakṣapāṭanasya
|
तनुपादक्षपाटनयोः
tanupādakṣapāṭanayoḥ
|
तनुपादक्षपाटनानाम्
tanupādakṣapāṭanānām
|
Locative |
तनुपादक्षपाटने
tanupādakṣapāṭane
|
तनुपादक्षपाटनयोः
tanupādakṣapāṭanayoḥ
|
तनुपादक्षपाटनेषु
tanupādakṣapāṭaneṣu
|