Sanskrit tools

Sanskrit declension


Declension of तनुपादक्षपाटन tanupādakṣapāṭana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तनुपादक्षपाटनम् tanupādakṣapāṭanam
तनुपादक्षपाटने tanupādakṣapāṭane
तनुपादक्षपाटनानि tanupādakṣapāṭanāni
Vocative तनुपादक्षपाटन tanupādakṣapāṭana
तनुपादक्षपाटने tanupādakṣapāṭane
तनुपादक्षपाटनानि tanupādakṣapāṭanāni
Accusative तनुपादक्षपाटनम् tanupādakṣapāṭanam
तनुपादक्षपाटने tanupādakṣapāṭane
तनुपादक्षपाटनानि tanupādakṣapāṭanāni
Instrumental तनुपादक्षपाटनेन tanupādakṣapāṭanena
तनुपादक्षपाटनाभ्याम् tanupādakṣapāṭanābhyām
तनुपादक्षपाटनैः tanupādakṣapāṭanaiḥ
Dative तनुपादक्षपाटनाय tanupādakṣapāṭanāya
तनुपादक्षपाटनाभ्याम् tanupādakṣapāṭanābhyām
तनुपादक्षपाटनेभ्यः tanupādakṣapāṭanebhyaḥ
Ablative तनुपादक्षपाटनात् tanupādakṣapāṭanāt
तनुपादक्षपाटनाभ्याम् tanupādakṣapāṭanābhyām
तनुपादक्षपाटनेभ्यः tanupādakṣapāṭanebhyaḥ
Genitive तनुपादक्षपाटनस्य tanupādakṣapāṭanasya
तनुपादक्षपाटनयोः tanupādakṣapāṭanayoḥ
तनुपादक्षपाटनानाम् tanupādakṣapāṭanānām
Locative तनुपादक्षपाटने tanupādakṣapāṭane
तनुपादक्षपाटनयोः tanupādakṣapāṭanayoḥ
तनुपादक्षपाटनेषु tanupādakṣapāṭaneṣu