Sanskrit tools

Sanskrit declension


Declension of तनुबीज tanubīja, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तनुबीजः tanubījaḥ
तनुबीजौ tanubījau
तनुबीजाः tanubījāḥ
Vocative तनुबीज tanubīja
तनुबीजौ tanubījau
तनुबीजाः tanubījāḥ
Accusative तनुबीजम् tanubījam
तनुबीजौ tanubījau
तनुबीजान् tanubījān
Instrumental तनुबीजेन tanubījena
तनुबीजाभ्याम् tanubījābhyām
तनुबीजैः tanubījaiḥ
Dative तनुबीजाय tanubījāya
तनुबीजाभ्याम् tanubījābhyām
तनुबीजेभ्यः tanubījebhyaḥ
Ablative तनुबीजात् tanubījāt
तनुबीजाभ्याम् tanubījābhyām
तनुबीजेभ्यः tanubījebhyaḥ
Genitive तनुबीजस्य tanubījasya
तनुबीजयोः tanubījayoḥ
तनुबीजानाम् tanubījānām
Locative तनुबीजे tanubīje
तनुबीजयोः tanubījayoḥ
तनुबीजेषु tanubījeṣu