| Singular | Dual | Plural |
| Nominative |
तनुभस्त्रा
tanubhastrā
|
तनुभस्त्रे
tanubhastre
|
तनुभस्त्राः
tanubhastrāḥ
|
| Vocative |
तनुभस्त्रे
tanubhastre
|
तनुभस्त्रे
tanubhastre
|
तनुभस्त्राः
tanubhastrāḥ
|
| Accusative |
तनुभस्त्राम्
tanubhastrām
|
तनुभस्त्रे
tanubhastre
|
तनुभस्त्राः
tanubhastrāḥ
|
| Instrumental |
तनुभस्त्रया
tanubhastrayā
|
तनुभस्त्राभ्याम्
tanubhastrābhyām
|
तनुभस्त्राभिः
tanubhastrābhiḥ
|
| Dative |
तनुभस्त्रायै
tanubhastrāyai
|
तनुभस्त्राभ्याम्
tanubhastrābhyām
|
तनुभस्त्राभ्यः
tanubhastrābhyaḥ
|
| Ablative |
तनुभस्त्रायाः
tanubhastrāyāḥ
|
तनुभस्त्राभ्याम्
tanubhastrābhyām
|
तनुभस्त्राभ्यः
tanubhastrābhyaḥ
|
| Genitive |
तनुभस्त्रायाः
tanubhastrāyāḥ
|
तनुभस्त्रयोः
tanubhastrayoḥ
|
तनुभस्त्राणाम्
tanubhastrāṇām
|
| Locative |
तनुभस्त्रायाम्
tanubhastrāyām
|
तनुभस्त्रयोः
tanubhastrayoḥ
|
तनुभस्त्रासु
tanubhastrāsu
|