Sanskrit tools

Sanskrit declension


Declension of तनुभूमि tanubhūmi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तनुभूमिः tanubhūmiḥ
तनुभूमी tanubhūmī
तनुभूमयः tanubhūmayaḥ
Vocative तनुभूमे tanubhūme
तनुभूमी tanubhūmī
तनुभूमयः tanubhūmayaḥ
Accusative तनुभूमिम् tanubhūmim
तनुभूमी tanubhūmī
तनुभूमीः tanubhūmīḥ
Instrumental तनुभूम्या tanubhūmyā
तनुभूमिभ्याम् tanubhūmibhyām
तनुभूमिभिः tanubhūmibhiḥ
Dative तनुभूमये tanubhūmaye
तनुभूम्यै tanubhūmyai
तनुभूमिभ्याम् tanubhūmibhyām
तनुभूमिभ्यः tanubhūmibhyaḥ
Ablative तनुभूमेः tanubhūmeḥ
तनुभूम्याः tanubhūmyāḥ
तनुभूमिभ्याम् tanubhūmibhyām
तनुभूमिभ्यः tanubhūmibhyaḥ
Genitive तनुभूमेः tanubhūmeḥ
तनुभूम्याः tanubhūmyāḥ
तनुभूम्योः tanubhūmyoḥ
तनुभूमीनाम् tanubhūmīnām
Locative तनुभूमौ tanubhūmau
तनुभूम्याम् tanubhūmyām
तनुभूम्योः tanubhūmyoḥ
तनुभूमिषु tanubhūmiṣu