| Singular | Dual | Plural | |
| Nominative |
तनुभूमिः
tanubhūmiḥ |
तनुभूमी
tanubhūmī |
तनुभूमयः
tanubhūmayaḥ |
| Vocative |
तनुभूमे
tanubhūme |
तनुभूमी
tanubhūmī |
तनुभूमयः
tanubhūmayaḥ |
| Accusative |
तनुभूमिम्
tanubhūmim |
तनुभूमी
tanubhūmī |
तनुभूमीः
tanubhūmīḥ |
| Instrumental |
तनुभूम्या
tanubhūmyā |
तनुभूमिभ्याम्
tanubhūmibhyām |
तनुभूमिभिः
tanubhūmibhiḥ |
| Dative |
तनुभूमये
tanubhūmaye तनुभूम्यै tanubhūmyai |
तनुभूमिभ्याम्
tanubhūmibhyām |
तनुभूमिभ्यः
tanubhūmibhyaḥ |
| Ablative |
तनुभूमेः
tanubhūmeḥ तनुभूम्याः tanubhūmyāḥ |
तनुभूमिभ्याम्
tanubhūmibhyām |
तनुभूमिभ्यः
tanubhūmibhyaḥ |
| Genitive |
तनुभूमेः
tanubhūmeḥ तनुभूम्याः tanubhūmyāḥ |
तनुभूम्योः
tanubhūmyoḥ |
तनुभूमीनाम्
tanubhūmīnām |
| Locative |
तनुभूमौ
tanubhūmau तनुभूम्याम् tanubhūmyām |
तनुभूम्योः
tanubhūmyoḥ |
तनुभूमिषु
tanubhūmiṣu |