Sanskrit tools

Sanskrit declension


Declension of तनुमध्य tanumadhya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तनुमध्यः tanumadhyaḥ
तनुमध्यौ tanumadhyau
तनुमध्याः tanumadhyāḥ
Vocative तनुमध्य tanumadhya
तनुमध्यौ tanumadhyau
तनुमध्याः tanumadhyāḥ
Accusative तनुमध्यम् tanumadhyam
तनुमध्यौ tanumadhyau
तनुमध्यान् tanumadhyān
Instrumental तनुमध्येन tanumadhyena
तनुमध्याभ्याम् tanumadhyābhyām
तनुमध्यैः tanumadhyaiḥ
Dative तनुमध्याय tanumadhyāya
तनुमध्याभ्याम् tanumadhyābhyām
तनुमध्येभ्यः tanumadhyebhyaḥ
Ablative तनुमध्यात् tanumadhyāt
तनुमध्याभ्याम् tanumadhyābhyām
तनुमध्येभ्यः tanumadhyebhyaḥ
Genitive तनुमध्यस्य tanumadhyasya
तनुमध्ययोः tanumadhyayoḥ
तनुमध्यानाम् tanumadhyānām
Locative तनुमध्ये tanumadhye
तनुमध्ययोः tanumadhyayoḥ
तनुमध्येषु tanumadhyeṣu