| Singular | Dual | Plural |
Nominative |
तनुमध्यः
tanumadhyaḥ
|
तनुमध्यौ
tanumadhyau
|
तनुमध्याः
tanumadhyāḥ
|
Vocative |
तनुमध्य
tanumadhya
|
तनुमध्यौ
tanumadhyau
|
तनुमध्याः
tanumadhyāḥ
|
Accusative |
तनुमध्यम्
tanumadhyam
|
तनुमध्यौ
tanumadhyau
|
तनुमध्यान्
tanumadhyān
|
Instrumental |
तनुमध्येन
tanumadhyena
|
तनुमध्याभ्याम्
tanumadhyābhyām
|
तनुमध्यैः
tanumadhyaiḥ
|
Dative |
तनुमध्याय
tanumadhyāya
|
तनुमध्याभ्याम्
tanumadhyābhyām
|
तनुमध्येभ्यः
tanumadhyebhyaḥ
|
Ablative |
तनुमध्यात्
tanumadhyāt
|
तनुमध्याभ्याम्
tanumadhyābhyām
|
तनुमध्येभ्यः
tanumadhyebhyaḥ
|
Genitive |
तनुमध्यस्य
tanumadhyasya
|
तनुमध्ययोः
tanumadhyayoḥ
|
तनुमध्यानाम्
tanumadhyānām
|
Locative |
तनुमध्ये
tanumadhye
|
तनुमध्ययोः
tanumadhyayoḥ
|
तनुमध्येषु
tanumadhyeṣu
|