| Singular | Dual | Plural |
| Nominative |
तनुमध्यम्
tanumadhyam
|
तनुमध्ये
tanumadhye
|
तनुमध्यानि
tanumadhyāni
|
| Vocative |
तनुमध्य
tanumadhya
|
तनुमध्ये
tanumadhye
|
तनुमध्यानि
tanumadhyāni
|
| Accusative |
तनुमध्यम्
tanumadhyam
|
तनुमध्ये
tanumadhye
|
तनुमध्यानि
tanumadhyāni
|
| Instrumental |
तनुमध्येन
tanumadhyena
|
तनुमध्याभ्याम्
tanumadhyābhyām
|
तनुमध्यैः
tanumadhyaiḥ
|
| Dative |
तनुमध्याय
tanumadhyāya
|
तनुमध्याभ्याम्
tanumadhyābhyām
|
तनुमध्येभ्यः
tanumadhyebhyaḥ
|
| Ablative |
तनुमध्यात्
tanumadhyāt
|
तनुमध्याभ्याम्
tanumadhyābhyām
|
तनुमध्येभ्यः
tanumadhyebhyaḥ
|
| Genitive |
तनुमध्यस्य
tanumadhyasya
|
तनुमध्ययोः
tanumadhyayoḥ
|
तनुमध्यानाम्
tanumadhyānām
|
| Locative |
तनुमध्ये
tanumadhye
|
तनुमध्ययोः
tanumadhyayoḥ
|
तनुमध्येषु
tanumadhyeṣu
|