| Singular | Dual | Plural |
| Nominative |
तनुमध्यमः
tanumadhyamaḥ
|
तनुमध्यमौ
tanumadhyamau
|
तनुमध्यमाः
tanumadhyamāḥ
|
| Vocative |
तनुमध्यम
tanumadhyama
|
तनुमध्यमौ
tanumadhyamau
|
तनुमध्यमाः
tanumadhyamāḥ
|
| Accusative |
तनुमध्यमम्
tanumadhyamam
|
तनुमध्यमौ
tanumadhyamau
|
तनुमध्यमान्
tanumadhyamān
|
| Instrumental |
तनुमध्यमेन
tanumadhyamena
|
तनुमध्यमाभ्याम्
tanumadhyamābhyām
|
तनुमध्यमैः
tanumadhyamaiḥ
|
| Dative |
तनुमध्यमाय
tanumadhyamāya
|
तनुमध्यमाभ्याम्
tanumadhyamābhyām
|
तनुमध्यमेभ्यः
tanumadhyamebhyaḥ
|
| Ablative |
तनुमध्यमात्
tanumadhyamāt
|
तनुमध्यमाभ्याम्
tanumadhyamābhyām
|
तनुमध्यमेभ्यः
tanumadhyamebhyaḥ
|
| Genitive |
तनुमध्यमस्य
tanumadhyamasya
|
तनुमध्यमयोः
tanumadhyamayoḥ
|
तनुमध्यमानाम्
tanumadhyamānām
|
| Locative |
तनुमध्यमे
tanumadhyame
|
तनुमध्यमयोः
tanumadhyamayoḥ
|
तनुमध्यमेषु
tanumadhyameṣu
|