Sanskrit tools

Sanskrit declension


Declension of तनुमध्यम tanumadhyama, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तनुमध्यमम् tanumadhyamam
तनुमध्यमे tanumadhyame
तनुमध्यमानि tanumadhyamāni
Vocative तनुमध्यम tanumadhyama
तनुमध्यमे tanumadhyame
तनुमध्यमानि tanumadhyamāni
Accusative तनुमध्यमम् tanumadhyamam
तनुमध्यमे tanumadhyame
तनुमध्यमानि tanumadhyamāni
Instrumental तनुमध्यमेन tanumadhyamena
तनुमध्यमाभ्याम् tanumadhyamābhyām
तनुमध्यमैः tanumadhyamaiḥ
Dative तनुमध्यमाय tanumadhyamāya
तनुमध्यमाभ्याम् tanumadhyamābhyām
तनुमध्यमेभ्यः tanumadhyamebhyaḥ
Ablative तनुमध्यमात् tanumadhyamāt
तनुमध्यमाभ्याम् tanumadhyamābhyām
तनुमध्यमेभ्यः tanumadhyamebhyaḥ
Genitive तनुमध्यमस्य tanumadhyamasya
तनुमध्यमयोः tanumadhyamayoḥ
तनुमध्यमानाम् tanumadhyamānām
Locative तनुमध्यमे tanumadhyame
तनुमध्यमयोः tanumadhyamayoḥ
तनुमध्यमेषु tanumadhyameṣu