| Singular | Dual | Plural |
Nominative |
तनुमध्यमम्
tanumadhyamam
|
तनुमध्यमे
tanumadhyame
|
तनुमध्यमानि
tanumadhyamāni
|
Vocative |
तनुमध्यम
tanumadhyama
|
तनुमध्यमे
tanumadhyame
|
तनुमध्यमानि
tanumadhyamāni
|
Accusative |
तनुमध्यमम्
tanumadhyamam
|
तनुमध्यमे
tanumadhyame
|
तनुमध्यमानि
tanumadhyamāni
|
Instrumental |
तनुमध्यमेन
tanumadhyamena
|
तनुमध्यमाभ्याम्
tanumadhyamābhyām
|
तनुमध्यमैः
tanumadhyamaiḥ
|
Dative |
तनुमध्यमाय
tanumadhyamāya
|
तनुमध्यमाभ्याम्
tanumadhyamābhyām
|
तनुमध्यमेभ्यः
tanumadhyamebhyaḥ
|
Ablative |
तनुमध्यमात्
tanumadhyamāt
|
तनुमध्यमाभ्याम्
tanumadhyamābhyām
|
तनुमध्यमेभ्यः
tanumadhyamebhyaḥ
|
Genitive |
तनुमध्यमस्य
tanumadhyamasya
|
तनुमध्यमयोः
tanumadhyamayoḥ
|
तनुमध्यमानाम्
tanumadhyamānām
|
Locative |
तनुमध्यमे
tanumadhyame
|
तनुमध्यमयोः
tanumadhyamayoḥ
|
तनुमध्यमेषु
tanumadhyameṣu
|