Sanskrit tools

Sanskrit declension


Declension of तनुलता tanulatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तनुलता tanulatā
तनुलते tanulate
तनुलताः tanulatāḥ
Vocative तनुलते tanulate
तनुलते tanulate
तनुलताः tanulatāḥ
Accusative तनुलताम् tanulatām
तनुलते tanulate
तनुलताः tanulatāḥ
Instrumental तनुलतया tanulatayā
तनुलताभ्याम् tanulatābhyām
तनुलताभिः tanulatābhiḥ
Dative तनुलतायै tanulatāyai
तनुलताभ्याम् tanulatābhyām
तनुलताभ्यः tanulatābhyaḥ
Ablative तनुलतायाः tanulatāyāḥ
तनुलताभ्याम् tanulatābhyām
तनुलताभ्यः tanulatābhyaḥ
Genitive तनुलतायाः tanulatāyāḥ
तनुलतयोः tanulatayoḥ
तनुलतानाम् tanulatānām
Locative तनुलतायाम् tanulatāyām
तनुलतयोः tanulatayoḥ
तनुलतासु tanulatāsu