Sanskrit tools

Sanskrit declension


Declension of तनुसत्य tanusatya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तनुसत्यम् tanusatyam
तनुसत्ये tanusatye
तनुसत्यानि tanusatyāni
Vocative तनुसत्य tanusatya
तनुसत्ये tanusatye
तनुसत्यानि tanusatyāni
Accusative तनुसत्यम् tanusatyam
तनुसत्ये tanusatye
तनुसत्यानि tanusatyāni
Instrumental तनुसत्येन tanusatyena
तनुसत्याभ्याम् tanusatyābhyām
तनुसत्यैः tanusatyaiḥ
Dative तनुसत्याय tanusatyāya
तनुसत्याभ्याम् tanusatyābhyām
तनुसत्येभ्यः tanusatyebhyaḥ
Ablative तनुसत्यात् tanusatyāt
तनुसत्याभ्याम् tanusatyābhyām
तनुसत्येभ्यः tanusatyebhyaḥ
Genitive तनुसत्यस्य tanusatyasya
तनुसत्ययोः tanusatyayoḥ
तनुसत्यानाम् tanusatyānām
Locative तनुसत्ये tanusatye
तनुसत्ययोः tanusatyayoḥ
तनुसत्येषु tanusatyeṣu