| Singular | Dual | Plural |
| Nominative |
तनुस्थानम्
tanusthānam
|
तनुस्थाने
tanusthāne
|
तनुस्थानानि
tanusthānāni
|
| Vocative |
तनुस्थान
tanusthāna
|
तनुस्थाने
tanusthāne
|
तनुस्थानानि
tanusthānāni
|
| Accusative |
तनुस्थानम्
tanusthānam
|
तनुस्थाने
tanusthāne
|
तनुस्थानानि
tanusthānāni
|
| Instrumental |
तनुस्थानेन
tanusthānena
|
तनुस्थानाभ्याम्
tanusthānābhyām
|
तनुस्थानैः
tanusthānaiḥ
|
| Dative |
तनुस्थानाय
tanusthānāya
|
तनुस्थानाभ्याम्
tanusthānābhyām
|
तनुस्थानेभ्यः
tanusthānebhyaḥ
|
| Ablative |
तनुस्थानात्
tanusthānāt
|
तनुस्थानाभ्याम्
tanusthānābhyām
|
तनुस्थानेभ्यः
tanusthānebhyaḥ
|
| Genitive |
तनुस्थानस्य
tanusthānasya
|
तनुस्थानयोः
tanusthānayoḥ
|
तनुस्थानानाम्
tanusthānānām
|
| Locative |
तनुस्थाने
tanusthāne
|
तनुस्थानयोः
tanusthānayoḥ
|
तनुस्थानेषु
tanusthāneṣu
|