Singular | Dual | Plural | |
Nominative |
तनूनः
tanūnaḥ |
तनूनौ
tanūnau |
तनूनाः
tanūnāḥ |
Vocative |
तनून
tanūna |
तनूनौ
tanūnau |
तनूनाः
tanūnāḥ |
Accusative |
तनूनम्
tanūnam |
तनूनौ
tanūnau |
तनूनान्
tanūnān |
Instrumental |
तनूनेन
tanūnena |
तनूनाभ्याम्
tanūnābhyām |
तनूनैः
tanūnaiḥ |
Dative |
तनूनाय
tanūnāya |
तनूनाभ्याम्
tanūnābhyām |
तनूनेभ्यः
tanūnebhyaḥ |
Ablative |
तनूनात्
tanūnāt |
तनूनाभ्याम्
tanūnābhyām |
तनूनेभ्यः
tanūnebhyaḥ |
Genitive |
तनूनस्य
tanūnasya |
तनूनयोः
tanūnayoḥ |
तनूनानाम्
tanūnānām |
Locative |
तनूने
tanūne |
तनूनयोः
tanūnayoḥ |
तनूनेषु
tanūneṣu |