Sanskrit tools

Sanskrit declension


Declension of तनुक tanuka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तनुकम् tanukam
तनुके tanuke
तनुकानि tanukāni
Vocative तनुक tanuka
तनुके tanuke
तनुकानि tanukāni
Accusative तनुकम् tanukam
तनुके tanuke
तनुकानि tanukāni
Instrumental तनुकेन tanukena
तनुकाभ्याम् tanukābhyām
तनुकैः tanukaiḥ
Dative तनुकाय tanukāya
तनुकाभ्याम् tanukābhyām
तनुकेभ्यः tanukebhyaḥ
Ablative तनुकात् tanukāt
तनुकाभ्याम् tanukābhyām
तनुकेभ्यः tanukebhyaḥ
Genitive तनुकस्य tanukasya
तनुकयोः tanukayoḥ
तनुकानाम् tanukānām
Locative तनुके tanuke
तनुकयोः tanukayoḥ
तनुकेषु tanukeṣu