Singular | Dual | Plural | |
Nominative |
तनुः
tanuḥ |
तनुषी
tanuṣī |
तनूंषि
tanūṁṣi |
Vocative |
तनुः
tanuḥ |
तनुषी
tanuṣī |
तनूंषि
tanūṁṣi |
Accusative |
तनुः
tanuḥ |
तनुषी
tanuṣī |
तनूंषि
tanūṁṣi |
Instrumental |
तनुषा
tanuṣā |
तनुर्भ्याम्
tanurbhyām |
तनुर्भिः
tanurbhiḥ |
Dative |
तनुषे
tanuṣe |
तनुर्भ्याम्
tanurbhyām |
तनुर्भ्यः
tanurbhyaḥ |
Ablative |
तनुषः
tanuṣaḥ |
तनुर्भ्याम्
tanurbhyām |
तनुर्भ्यः
tanurbhyaḥ |
Genitive |
तनुषः
tanuṣaḥ |
तनुषोः
tanuṣoḥ |
तनुषाम्
tanuṣām |
Locative |
तनुषि
tanuṣi |
तनुषोः
tanuṣoḥ |
तनुःषु
tanuḥṣu तनुष्षु tanuṣṣu |