Sanskrit tools

Sanskrit declension


Declension of तनूकृत tanūkṛta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तनूकृतम् tanūkṛtam
तनूकृते tanūkṛte
तनूकृतानि tanūkṛtāni
Vocative तनूकृत tanūkṛta
तनूकृते tanūkṛte
तनूकृतानि tanūkṛtāni
Accusative तनूकृतम् tanūkṛtam
तनूकृते tanūkṛte
तनूकृतानि tanūkṛtāni
Instrumental तनूकृतेन tanūkṛtena
तनूकृताभ्याम् tanūkṛtābhyām
तनूकृतैः tanūkṛtaiḥ
Dative तनूकृताय tanūkṛtāya
तनूकृताभ्याम् tanūkṛtābhyām
तनूकृतेभ्यः tanūkṛtebhyaḥ
Ablative तनूकृतात् tanūkṛtāt
तनूकृताभ्याम् tanūkṛtābhyām
तनूकृतेभ्यः tanūkṛtebhyaḥ
Genitive तनूकृतस्य tanūkṛtasya
तनूकृतयोः tanūkṛtayoḥ
तनूकृतानाम् tanūkṛtānām
Locative तनूकृते tanūkṛte
तनूकृतयोः tanūkṛtayoḥ
तनूकृतेषु tanūkṛteṣu