| Singular | Dual | Plural |
Nominative |
तनूभूतम्
tanūbhūtam
|
तनूभूते
tanūbhūte
|
तनूभूतानि
tanūbhūtāni
|
Vocative |
तनूभूत
tanūbhūta
|
तनूभूते
tanūbhūte
|
तनूभूतानि
tanūbhūtāni
|
Accusative |
तनूभूतम्
tanūbhūtam
|
तनूभूते
tanūbhūte
|
तनूभूतानि
tanūbhūtāni
|
Instrumental |
तनूभूतेन
tanūbhūtena
|
तनूभूताभ्याम्
tanūbhūtābhyām
|
तनूभूतैः
tanūbhūtaiḥ
|
Dative |
तनूभूताय
tanūbhūtāya
|
तनूभूताभ्याम्
tanūbhūtābhyām
|
तनूभूतेभ्यः
tanūbhūtebhyaḥ
|
Ablative |
तनूभूतात्
tanūbhūtāt
|
तनूभूताभ्याम्
tanūbhūtābhyām
|
तनूभूतेभ्यः
tanūbhūtebhyaḥ
|
Genitive |
तनूभूतस्य
tanūbhūtasya
|
तनूभूतयोः
tanūbhūtayoḥ
|
तनूभूतानाम्
tanūbhūtānām
|
Locative |
तनूभूते
tanūbhūte
|
तनूभूतयोः
tanūbhūtayoḥ
|
तनूभूतेषु
tanūbhūteṣu
|