Sanskrit tools

Sanskrit declension


Declension of तनूभूत tanūbhūta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तनूभूतम् tanūbhūtam
तनूभूते tanūbhūte
तनूभूतानि tanūbhūtāni
Vocative तनूभूत tanūbhūta
तनूभूते tanūbhūte
तनूभूतानि tanūbhūtāni
Accusative तनूभूतम् tanūbhūtam
तनूभूते tanūbhūte
तनूभूतानि tanūbhūtāni
Instrumental तनूभूतेन tanūbhūtena
तनूभूताभ्याम् tanūbhūtābhyām
तनूभूतैः tanūbhūtaiḥ
Dative तनूभूताय tanūbhūtāya
तनूभूताभ्याम् tanūbhūtābhyām
तनूभूतेभ्यः tanūbhūtebhyaḥ
Ablative तनूभूतात् tanūbhūtāt
तनूभूताभ्याम् tanūbhūtābhyām
तनूभूतेभ्यः tanūbhūtebhyaḥ
Genitive तनूभूतस्य tanūbhūtasya
तनूभूतयोः tanūbhūtayoḥ
तनूभूतानाम् tanūbhūtānām
Locative तनूभूते tanūbhūte
तनूभूतयोः tanūbhūtayoḥ
तनूभूतेषु tanūbhūteṣu