| Singular | Dual | Plural | |
| Nominative |
तनूकृत्
tanūkṛt |
तनूकृतौ
tanūkṛtau |
तनूकृतः
tanūkṛtaḥ |
| Vocative |
तनूकृत्
tanūkṛt |
तनूकृतौ
tanūkṛtau |
तनूकृतः
tanūkṛtaḥ |
| Accusative |
तनूकृतम्
tanūkṛtam |
तनूकृतौ
tanūkṛtau |
तनूकृतः
tanūkṛtaḥ |
| Instrumental |
तनूकृता
tanūkṛtā |
तनूकृद्भ्याम्
tanūkṛdbhyām |
तनूकृद्भिः
tanūkṛdbhiḥ |
| Dative |
तनूकृते
tanūkṛte |
तनूकृद्भ्याम्
tanūkṛdbhyām |
तनूकृद्भ्यः
tanūkṛdbhyaḥ |
| Ablative |
तनूकृतः
tanūkṛtaḥ |
तनूकृद्भ्याम्
tanūkṛdbhyām |
तनूकृद्भ्यः
tanūkṛdbhyaḥ |
| Genitive |
तनूकृतः
tanūkṛtaḥ |
तनूकृतोः
tanūkṛtoḥ |
तनूकृताम्
tanūkṛtām |
| Locative |
तनूकृति
tanūkṛti |
तनूकृतोः
tanūkṛtoḥ |
तनूकृत्सु
tanūkṛtsu |